|| Dvei Mahatmyam||

|| Devi Sapta Sati||

||Chapter 12||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
उत्तर चरितमु
महासरस्वती ध्यानम्
घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसत् शीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
द्वादशोऽध्यायः ॥

देव्युवाच॥

एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः।
तस्याहं सकलां भाधां नाशयिष्याम्यसंशयम्॥1||

मधुकैटभनाशं च महिषासुर घातनम्।
कीर्तयिष्यन्ति ये तद्वद् वधं शुंभ निशुंभयोः॥2||

अष्टम्यां च चतुर्दश्यां नवम्यां चैक चेतसः।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥3||

न तेषां दुष्कृतं किंचित् दुष्कृतोत्थान चापदः।
भविष्यति न दारिद्र्यं न चै वैष्टवियोजनम्॥4||

शत्रुतो न भयं तस्य दस्युतो वा न राजतः।
न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति॥5||

तस्मान्ममैतन् माहात्म्यं पठितव्यं समाहितैः।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत्॥6||

उपसर्गानशेषांस्तु महामारी समुद्भवान्।
तथा त्रिविधमुत्पातं महात्म्यं शमयेन्मम॥7||

यत्रैतपठ्यते सम्यक् नित्यमायतने मम।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम्॥8||

बलिप्रदाने पूजायाम् अग्निकार्ये महोत्सवे।
सर्वं ममैतत् चरितम् उच्चार्यं श्राव्यमेव च॥9||

जानता जानता वापि बलिपूजां तथा कृताम्।
प्रतीच्छिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम्॥10||

शरत्काले महापूजा क्रियते या च वार्षिकी।
तस्यां ममैतन् माहात्म्यं श्रुत्वा भक्ति समन्वितः॥11||

सर्वबाधाविनिर्मुक्तो धनधान्यसुतान्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥12||

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥13||

रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते।
नन्दते च कुलं पुंसां महात्म्यं ममश्रुण्वताम्॥14||

शान्ति कर्मणि सर्वत्र तथा दुःस्वप्नदर्शने।
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम॥15||

उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः।
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥16||

बालग्रहाभिभूतानां बालानां शान्तिकारकम्।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्॥17||

दुर्वृत्तानामशेषाणां बलहानिकरं परम्।
रक्षोभूत पिशाचानां पठनादेव नाशनम्॥18||

सर्वं ममैतन्माहात्म्यं ममसन्निधिकारकम्।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः॥19||

विप्राणां भोजनैर्होमैः प्रोक्षणीयैः अहर्निशम्।
अन्यैश्च विविधैर्भोगैः प्रदानैः वत्सरेण या॥20||

प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति॥21||

रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥22||

तस्मिन् शृते वैरिकृतं भयं पुंसां न जायते।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥23||

ब्रह्मणा च कृतास्तासु प्रयच्छन्ति शुभां मतिम्।
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः॥24||

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः।
सिंहव्याघ्रानुव्यातो वा वने वा वनहस्तिभिः॥25||

राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
अघूर्णितो वा वातेन स्थितः पोते महार्णवे॥26||

पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे।
सर्वबाधासु घोरासु वेदानाभ्यर्थितोऽपिवा॥27||

स्मरन् ममैतच्चरितं नरो मुच्येत संकटात्।
ममप्रभावात् सिंहाद्यात् दस्यवो वैरिणस्तथा॥28||

दूरादेव पलायन्ते स्मरितश्चरितं मम।29||

ऋषिरुवाच॥

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा।
पश्यतामेव देवानां तत्रैवान्तरधीयत॥30||

तेऽपि देवा निरातंकाः स्वाधिकारान्यथापुरा।
यज्ञभागभुजः सर्वे चक्रुर्विनिहातारयः ॥31||

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि।
जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे॥32||

निशुम्भे च महावीर्ये शेषाः पाताळमायुयुः॥33||

एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम्॥34||

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सा याचिता च विज्ञानं तुष्टा बुद्धिं प्रयच्छति॥35||

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर।
महाकाळ्या महाकाले महामारी स्वरूपया॥36||

सैवकाले महामारी सैव सृष्ठिर्भवत्यजा।
स्थितिं करोति भूतानां सैव काले सनातनी॥37||

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे।
सैवाभावे तथालक्ष्मीः विनाशायोपजायते॥38||

स्तुता सम्पूजिता पुष्पैः धूपगन्धाधिभिः तथा।
ददाति वित्तं पुत्त्रांश्च मतिं धर्मे गतिं शुभाम्॥39||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये फलश्रुति र्नाम
द्वादशोऽध्यायः॥

॥ ओम् तत् सत्॥

=====================================
updated 27 09 2022 0630